A 1115-7 Ādityahṛdaya(stotra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/7
Title: Ādityahṛdaya(stotra)
Dimensions: 24.6 x 10.8 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1926
Acc No.: NAK 6/1818
Remarks:


Reel No. A 1115-7 Inventory No. 89712

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.6 x 10.8 cm

Folios 15

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the half title āditya. and in the lower right-hand margin under the rest half title hṛdaya

Date of Copying VS 1926

Place of Deposit NAK

Accession No. 6/1818

Manuscript Features

There are two exposures of fols. 7r and 8r.

|| ādityahṛdayaprārambhapatra ||

|| ādityahṛdayasamāptapatra 15 ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṁ namo bhavate ādityāya ||     ||

arjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||

mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ || 1 ||

kathayasva †mayatpāsaṃ† vaktum arhasi mādhava ||

bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||

sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet ||

tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 || (fol. 1v1–4)

End

ādityasya namaskāraṃ ye kurvaṃti dine dine ||

janmāṃtarasahasreṣu dāridryaṃ nopajāyate || 58 ||

namo dharmavidhānāya namas te kṛtasākṣiṇe ||

namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 59 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ

sakalabhuvananetraṃ ratnaratnopadheyaṃ ||

timirakaramṛgendraṃ bodhakaṃ padminīnāṃ

suravaram abhivande suṃdaraṃ viśvadīpaṃ || 60 || (fol. 14v2–15r1)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasamvāde ādityahṛdayastotraṃ samāptam ||     || śubham ||     || saṃvat 1926 (fol. 15r1–2)

Microfilm Details

Reel No. A 1115/7

Date of Filming 13-07-1986

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-09-2008

Bibliography