A 1115-7 Ādityahṛdaya(stotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1115/7
Title: Ādityahṛdaya(stotra)
Dimensions: 24.6 x 10.8 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1926
Acc No.: NAK 6/1818
Remarks:
Reel No. A 1115-7 Inventory No. 89712
Title Ādityahṛdayastotra
Remarks ascribed to the Bhaviṣyottarapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 24.6 x 10.8 cm
Folios 15
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the half title āditya. and in the lower right-hand margin under the rest half title hṛdaya
Date of Copying VS 1926
Place of Deposit NAK
Accession No. 6/1818
Manuscript Features
There are two exposures of fols. 7r and 8r.
|| ādityahṛdayaprārambhapatra ||
|| ādityahṛdayasamāptapatra 15 ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ namo bhavate ādityāya || ||
arjuna uvāca ||
jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ || 1 ||
kathayasva †mayatpāsaṃ† vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||
sūryabhaktiṃ kariṣyāmi kathaṃ sūryaṃ prapūjayet ||
tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 || (fol. 1v1–4)
End
ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāṃtarasahasreṣu dāridryaṃ nopajāyate || 58 ||
namo dharmavidhānāya namas te kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 59 ||
udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyaṃ ||
timirakaramṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivande suṃdaraṃ viśvadīpaṃ || 60 || (fol. 14v2–15r1)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasamvāde ādityahṛdayastotraṃ samāptam || || śubham || || saṃvat 1926 (fol. 15r1–2)
Microfilm Details
Reel No. A 1115/7
Date of Filming 13-07-1986
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-09-2008
Bibliography